तवस्
Sanskrit
Etymology
From Proto-Indo-Aryan *tawHā́s, from Proto-Indo-Iranian *tawHā́s, from Proto-Indo-European *towh₂-ṓs ~ towh₂-és-, from *tewh₂- (“to swell, be strong”).
Declension
| Masculine as-stem declension of तवस् (tavás) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | तवाः tavā́ḥ |
तवसौ / तवसा¹ tavásau / tavásā¹ |
तवसः / तवाः¹ tavásaḥ / tavā́ḥ¹ |
| Vocative | तवः távaḥ |
तवसौ / तवसा¹ távasau / távasā¹ |
तवसः / तवाः¹ távasaḥ / távāḥ¹ |
| Accusative | तवसम् / तवाम्¹ tavásam / tavā́m¹ |
तवसौ / तवसा¹ tavásau / tavásā¹ |
तवसः / तवाः¹ tavásaḥ / tavā́ḥ¹ |
| Instrumental | तवसा tavásā |
तवोभ्याम् tavóbhyām |
तवोभिः tavóbhiḥ |
| Dative | तवसे taváse |
तवोभ्याम् tavóbhyām |
तवोभ्यः tavóbhyaḥ |
| Ablative | तवसः tavásaḥ |
तवोभ्याम् tavóbhyām |
तवोभ्यः tavóbhyaḥ |
| Genitive | तवसः tavásaḥ |
तवसोः tavásoḥ |
तवसाम् tavásām |
| Locative | तवसि tavási |
तवसोः tavásoḥ |
तवःसु taváḥsu |
| Notes |
| ||
| Feminine as-stem declension of तवस् (tavás) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | तवाः tavā́ḥ |
तवसौ / तवसा¹ tavásau / tavásā¹ |
तवसः / तवाः¹ tavásaḥ / tavā́ḥ¹ |
| Vocative | तवः távaḥ |
तवसौ / तवसा¹ távasau / távasā¹ |
तवसः / तवाः¹ távasaḥ / távāḥ¹ |
| Accusative | तवसम् / तवाम्¹ tavásam / tavā́m¹ |
तवसौ / तवसा¹ tavásau / tavásā¹ |
तवसः / तवाः¹ tavásaḥ / tavā́ḥ¹ |
| Instrumental | तवसा tavásā |
तवोभ्याम् tavóbhyām |
तवोभिः tavóbhiḥ |
| Dative | तवसे taváse |
तवोभ्याम् tavóbhyām |
तवोभ्यः tavóbhyaḥ |
| Ablative | तवसः tavásaḥ |
तवोभ्याम् tavóbhyām |
तवोभ्यः tavóbhyaḥ |
| Genitive | तवसः tavásaḥ |
तवसोः tavásoḥ |
तवसाम् tavásām |
| Locative | तवसि tavási |
तवसोः tavásoḥ |
तवःसु taváḥsu |
| Notes |
| ||
| Neuter as-stem declension of तवस् (tavás) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | तवः taváḥ |
तवसी tavásī |
तवांसि tavā́ṃsi |
| Vocative | तवः távaḥ |
तवसी távasī |
तवांसि távāṃsi |
| Accusative | तवः taváḥ |
तवसी tavásī |
तवांसि tavā́ṃsi |
| Instrumental | तवसा tavásā |
तवोभ्याम् tavóbhyām |
तवोभिः tavóbhiḥ |
| Dative | तवसे taváse |
तवोभ्याम् tavóbhyām |
तवोभ्यः tavóbhyaḥ |
| Ablative | तवसः tavásaḥ |
तवोभ्याम् tavóbhyām |
तवोभ्यः tavóbhyaḥ |
| Genitive | तवसः tavásaḥ |
तवसोः tavásoḥ |
तवसाम् tavásām |
| Locative | तवसि tavási |
तवसोः tavásoḥ |
तवःसु taváḥsu |
Declension
| Masculine as-stem declension of तवस् (tavás) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | तवाः tavā́ḥ |
तवसौ / तवसा¹ tavásau / tavásā¹ |
तवसः / तवाः¹ tavásaḥ / tavā́ḥ¹ |
| Vocative | तवः távaḥ |
तवसौ / तवसा¹ távasau / távasā¹ |
तवसः / तवाः¹ távasaḥ / távāḥ¹ |
| Accusative | तवसम् / तवाम्¹ tavásam / tavā́m¹ |
तवसौ / तवसा¹ tavásau / tavásā¹ |
तवसः / तवाः¹ tavásaḥ / tavā́ḥ¹ |
| Instrumental | तवसा tavásā |
तवोभ्याम् tavóbhyām |
तवोभिः tavóbhiḥ |
| Dative | तवसे taváse |
तवोभ्याम् tavóbhyām |
तवोभ्यः tavóbhyaḥ |
| Ablative | तवसः tavásaḥ |
तवोभ्याम् tavóbhyām |
तवोभ्यः tavóbhyaḥ |
| Genitive | तवसः tavásaḥ |
तवसोः tavásoḥ |
तवसाम् tavásām |
| Locative | तवसि tavási |
तवसोः tavásoḥ |
तवःसु taváḥsu |
| Notes |
| ||
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.