वीतभी
Sanskrit
Declension
| Masculine ī-stem declension of वीतभी (vītabhī́) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | वीतभी vītabhī́ |
वीतभ्यौ / वीतभी¹ vītabhyaù / vītabhī́¹ |
वीतभ्यः / वीतभीः¹ vītabhyàḥ / vītabhī́ḥ¹ |
| Vocative | वीतभि vī́tabhi |
वीतभ्यौ / वीतभी¹ vī́tabhyau / vī́tabhī¹ |
वीतभ्यः / वीतभीः¹ vī́tabhyaḥ / vī́tabhīḥ¹ |
| Accusative | वीतभीम् vītabhī́m |
वीतभ्यौ / वीतभी¹ vītabhyaù / vītabhī́¹ |
वीतभीः vītabhī́ḥ |
| Instrumental | वीतभ्या vītabhyā́ |
वीतभीभ्याम् vītabhī́bhyām |
वीतभीभिः vītabhī́bhiḥ |
| Dative | वीतभ्यै vītabhyaí |
वीतभीभ्याम् vītabhī́bhyām |
वीतभीभ्यः vītabhī́bhyaḥ |
| Ablative | वीतभ्याः / वीतभ्यै² vītabhyā́ḥ / vītabhyaí² |
वीतभीभ्याम् vītabhī́bhyām |
वीतभीभ्यः vītabhī́bhyaḥ |
| Genitive | वीतभ्याः / वीतभ्यै² vītabhyā́ḥ / vītabhyaí² |
वीतभ्योः vītabhyóḥ |
वीतभीनाम् vītabhī́nām |
| Locative | वीतभ्याम् vītabhyā́m |
वीतभ्योः vītabhyóḥ |
वीतभीषु vītabhī́ṣu |
| Notes |
| ||
| Feminine ī-stem declension of वीतभी (vītabhī́) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | वीतभी vītabhī́ |
वीतभ्यौ / वीतभी¹ vītabhyaù / vītabhī́¹ |
वीतभ्यः / वीतभीः¹ vītabhyàḥ / vītabhī́ḥ¹ |
| Vocative | वीतभि vī́tabhi |
वीतभ्यौ / वीतभी¹ vī́tabhyau / vī́tabhī¹ |
वीतभ्यः / वीतभीः¹ vī́tabhyaḥ / vī́tabhīḥ¹ |
| Accusative | वीतभीम् vītabhī́m |
वीतभ्यौ / वीतभी¹ vītabhyaù / vītabhī́¹ |
वीतभीः vītabhī́ḥ |
| Instrumental | वीतभ्या vītabhyā́ |
वीतभीभ्याम् vītabhī́bhyām |
वीतभीभिः vītabhī́bhiḥ |
| Dative | वीतभ्यै vītabhyaí |
वीतभीभ्याम् vītabhī́bhyām |
वीतभीभ्यः vītabhī́bhyaḥ |
| Ablative | वीतभ्याः / वीतभ्यै² vītabhyā́ḥ / vītabhyaí² |
वीतभीभ्याम् vītabhī́bhyām |
वीतभीभ्यः vītabhī́bhyaḥ |
| Genitive | वीतभ्याः / वीतभ्यै² vītabhyā́ḥ / vītabhyaí² |
वीतभ्योः vītabhyóḥ |
वीतभीनाम् vītabhī́nām |
| Locative | वीतभ्याम् vītabhyā́m |
वीतभ्योः vītabhyóḥ |
वीतभीषु vītabhī́ṣu |
| Notes |
| ||
| Neuter ī-stem declension of वीतभी (vītabhī́) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | वीतभी vītabhī́ |
वीतभ्यौ / वीतभी¹ vītabhyaù / vītabhī́¹ |
वीतभ्यः / वीतभीः¹ vītabhyàḥ / vītabhī́ḥ¹ |
| Vocative | वीतभि vī́tabhi |
वीतभ्यौ / वीतभी¹ vī́tabhyau / vī́tabhī¹ |
वीतभ्यः / वीतभीः¹ vī́tabhyaḥ / vī́tabhīḥ¹ |
| Accusative | वीतभीम् vītabhī́m |
वीतभ्यौ / वीतभी¹ vītabhyaù / vītabhī́¹ |
वीतभीः vītabhī́ḥ |
| Instrumental | वीतभ्या vītabhyā́ |
वीतभीभ्याम् vītabhī́bhyām |
वीतभीभिः vītabhī́bhiḥ |
| Dative | वीतभ्यै vītabhyaí |
वीतभीभ्याम् vītabhī́bhyām |
वीतभीभ्यः vītabhī́bhyaḥ |
| Ablative | वीतभ्याः / वीतभ्यै² vītabhyā́ḥ / vītabhyaí² |
वीतभीभ्याम् vītabhī́bhyām |
वीतभीभ्यः vītabhī́bhyaḥ |
| Genitive | वीतभ्याः / वीतभ्यै² vītabhyā́ḥ / vītabhyaí² |
वीतभ्योः vītabhyóḥ |
वीतभीनाम् vītabhī́nām |
| Locative | वीतभ्याम् vītabhyā́m |
वीतभ्योः vītabhyóḥ |
वीतभीषु vītabhī́ṣu |
| Notes |
| ||
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.